Declension table of ?sarvasūkta

Deva

NeuterSingularDualPlural
Nominativesarvasūktam sarvasūkte sarvasūktāni
Vocativesarvasūkta sarvasūkte sarvasūktāni
Accusativesarvasūktam sarvasūkte sarvasūktāni
Instrumentalsarvasūktena sarvasūktābhyām sarvasūktaiḥ
Dativesarvasūktāya sarvasūktābhyām sarvasūktebhyaḥ
Ablativesarvasūktāt sarvasūktābhyām sarvasūktebhyaḥ
Genitivesarvasūktasya sarvasūktayoḥ sarvasūktānām
Locativesarvasūkte sarvasūktayoḥ sarvasūkteṣu

Compound sarvasūkta -

Adverb -sarvasūktam -sarvasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria