Declension table of ?sarvasūkṣma

Deva

MasculineSingularDualPlural
Nominativesarvasūkṣmaḥ sarvasūkṣmau sarvasūkṣmāḥ
Vocativesarvasūkṣma sarvasūkṣmau sarvasūkṣmāḥ
Accusativesarvasūkṣmam sarvasūkṣmau sarvasūkṣmān
Instrumentalsarvasūkṣmeṇa sarvasūkṣmābhyām sarvasūkṣmaiḥ sarvasūkṣmebhiḥ
Dativesarvasūkṣmāya sarvasūkṣmābhyām sarvasūkṣmebhyaḥ
Ablativesarvasūkṣmāt sarvasūkṣmābhyām sarvasūkṣmebhyaḥ
Genitivesarvasūkṣmasya sarvasūkṣmayoḥ sarvasūkṣmāṇām
Locativesarvasūkṣme sarvasūkṣmayoḥ sarvasūkṣmeṣu

Compound sarvasūkṣma -

Adverb -sarvasūkṣmam -sarvasūkṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria