Declension table of ?sarvasurabhi

Deva

NeuterSingularDualPlural
Nominativesarvasurabhi sarvasurabhiṇī sarvasurabhīṇi
Vocativesarvasurabhi sarvasurabhiṇī sarvasurabhīṇi
Accusativesarvasurabhi sarvasurabhiṇī sarvasurabhīṇi
Instrumentalsarvasurabhiṇā sarvasurabhibhyām sarvasurabhibhiḥ
Dativesarvasurabhiṇe sarvasurabhibhyām sarvasurabhibhyaḥ
Ablativesarvasurabhiṇaḥ sarvasurabhibhyām sarvasurabhibhyaḥ
Genitivesarvasurabhiṇaḥ sarvasurabhiṇoḥ sarvasurabhīṇām
Locativesarvasurabhiṇi sarvasurabhiṇoḥ sarvasurabhiṣu

Compound sarvasurabhi -

Adverb -sarvasurabhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria