Declension table of ?sarvasukhakṛtā

Deva

FeminineSingularDualPlural
Nominativesarvasukhakṛtā sarvasukhakṛte sarvasukhakṛtāḥ
Vocativesarvasukhakṛte sarvasukhakṛte sarvasukhakṛtāḥ
Accusativesarvasukhakṛtām sarvasukhakṛte sarvasukhakṛtāḥ
Instrumentalsarvasukhakṛtayā sarvasukhakṛtābhyām sarvasukhakṛtābhiḥ
Dativesarvasukhakṛtāyai sarvasukhakṛtābhyām sarvasukhakṛtābhyaḥ
Ablativesarvasukhakṛtāyāḥ sarvasukhakṛtābhyām sarvasukhakṛtābhyaḥ
Genitivesarvasukhakṛtāyāḥ sarvasukhakṛtayoḥ sarvasukhakṛtānām
Locativesarvasukhakṛtāyām sarvasukhakṛtayoḥ sarvasukhakṛtāsu

Adverb -sarvasukhakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria