Declension table of ?sarvastoma

Deva

NeuterSingularDualPlural
Nominativesarvastomam sarvastome sarvastomāni
Vocativesarvastoma sarvastome sarvastomāni
Accusativesarvastomam sarvastome sarvastomāni
Instrumentalsarvastomena sarvastomābhyām sarvastomaiḥ
Dativesarvastomāya sarvastomābhyām sarvastomebhyaḥ
Ablativesarvastomāt sarvastomābhyām sarvastomebhyaḥ
Genitivesarvastomasya sarvastomayoḥ sarvastomānām
Locativesarvastome sarvastomayoḥ sarvastomeṣu

Compound sarvastoma -

Adverb -sarvastomam -sarvastomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria