Declension table of ?sarvastoma

Deva

MasculineSingularDualPlural
Nominativesarvastomaḥ sarvastomau sarvastomāḥ
Vocativesarvastoma sarvastomau sarvastomāḥ
Accusativesarvastomam sarvastomau sarvastomān
Instrumentalsarvastomena sarvastomābhyām sarvastomaiḥ sarvastomebhiḥ
Dativesarvastomāya sarvastomābhyām sarvastomebhyaḥ
Ablativesarvastomāt sarvastomābhyām sarvastomebhyaḥ
Genitivesarvastomasya sarvastomayoḥ sarvastomānām
Locativesarvastome sarvastomayoḥ sarvastomeṣu

Compound sarvastoma -

Adverb -sarvastomam -sarvastomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria