Declension table of ?sarvasteyakṛt

Deva

NeuterSingularDualPlural
Nominativesarvasteyakṛt sarvasteyakṛtī sarvasteyakṛnti
Vocativesarvasteyakṛt sarvasteyakṛtī sarvasteyakṛnti
Accusativesarvasteyakṛt sarvasteyakṛtī sarvasteyakṛnti
Instrumentalsarvasteyakṛtā sarvasteyakṛdbhyām sarvasteyakṛdbhiḥ
Dativesarvasteyakṛte sarvasteyakṛdbhyām sarvasteyakṛdbhyaḥ
Ablativesarvasteyakṛtaḥ sarvasteyakṛdbhyām sarvasteyakṛdbhyaḥ
Genitivesarvasteyakṛtaḥ sarvasteyakṛtoḥ sarvasteyakṛtām
Locativesarvasteyakṛti sarvasteyakṛtoḥ sarvasteyakṛtsu

Compound sarvasteyakṛt -

Adverb -sarvasteyakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria