Declension table of ?sarvasteyakṛt

Deva

MasculineSingularDualPlural
Nominativesarvasteyakṛt sarvasteyakṛtau sarvasteyakṛtaḥ
Vocativesarvasteyakṛt sarvasteyakṛtau sarvasteyakṛtaḥ
Accusativesarvasteyakṛtam sarvasteyakṛtau sarvasteyakṛtaḥ
Instrumentalsarvasteyakṛtā sarvasteyakṛdbhyām sarvasteyakṛdbhiḥ
Dativesarvasteyakṛte sarvasteyakṛdbhyām sarvasteyakṛdbhyaḥ
Ablativesarvasteyakṛtaḥ sarvasteyakṛdbhyām sarvasteyakṛdbhyaḥ
Genitivesarvasteyakṛtaḥ sarvasteyakṛtoḥ sarvasteyakṛtām
Locativesarvasteyakṛti sarvasteyakṛtoḥ sarvasteyakṛtsu

Compound sarvasteyakṛt -

Adverb -sarvasteyakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria