Declension table of ?sarvasiddhārthā

Deva

FeminineSingularDualPlural
Nominativesarvasiddhārthā sarvasiddhārthe sarvasiddhārthāḥ
Vocativesarvasiddhārthe sarvasiddhārthe sarvasiddhārthāḥ
Accusativesarvasiddhārthām sarvasiddhārthe sarvasiddhārthāḥ
Instrumentalsarvasiddhārthayā sarvasiddhārthābhyām sarvasiddhārthābhiḥ
Dativesarvasiddhārthāyai sarvasiddhārthābhyām sarvasiddhārthābhyaḥ
Ablativesarvasiddhārthāyāḥ sarvasiddhārthābhyām sarvasiddhārthābhyaḥ
Genitivesarvasiddhārthāyāḥ sarvasiddhārthayoḥ sarvasiddhārthānām
Locativesarvasiddhārthāyām sarvasiddhārthayoḥ sarvasiddhārthāsu

Adverb -sarvasiddhārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria