Declension table of ?sarvasiddhārtha

Deva

NeuterSingularDualPlural
Nominativesarvasiddhārtham sarvasiddhārthe sarvasiddhārthāni
Vocativesarvasiddhārtha sarvasiddhārthe sarvasiddhārthāni
Accusativesarvasiddhārtham sarvasiddhārthe sarvasiddhārthāni
Instrumentalsarvasiddhārthena sarvasiddhārthābhyām sarvasiddhārthaiḥ
Dativesarvasiddhārthāya sarvasiddhārthābhyām sarvasiddhārthebhyaḥ
Ablativesarvasiddhārthāt sarvasiddhārthābhyām sarvasiddhārthebhyaḥ
Genitivesarvasiddhārthasya sarvasiddhārthayoḥ sarvasiddhārthānām
Locativesarvasiddhārthe sarvasiddhārthayoḥ sarvasiddhārtheṣu

Compound sarvasiddhārtha -

Adverb -sarvasiddhārtham -sarvasiddhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria