Declension table of ?sarvasenāpati

Deva

MasculineSingularDualPlural
Nominativesarvasenāpatiḥ sarvasenāpatī sarvasenāpatayaḥ
Vocativesarvasenāpate sarvasenāpatī sarvasenāpatayaḥ
Accusativesarvasenāpatim sarvasenāpatī sarvasenāpatīn
Instrumentalsarvasenāpatinā sarvasenāpatibhyām sarvasenāpatibhiḥ
Dativesarvasenāpataye sarvasenāpatibhyām sarvasenāpatibhyaḥ
Ablativesarvasenāpateḥ sarvasenāpatibhyām sarvasenāpatibhyaḥ
Genitivesarvasenāpateḥ sarvasenāpatyoḥ sarvasenāpatīnām
Locativesarvasenāpatau sarvasenāpatyoḥ sarvasenāpatiṣu

Compound sarvasenāpati -

Adverb -sarvasenāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria