Declension table of ?sarvasenādhinātha

Deva

MasculineSingularDualPlural
Nominativesarvasenādhināthaḥ sarvasenādhināthau sarvasenādhināthāḥ
Vocativesarvasenādhinātha sarvasenādhināthau sarvasenādhināthāḥ
Accusativesarvasenādhinātham sarvasenādhināthau sarvasenādhināthān
Instrumentalsarvasenādhināthena sarvasenādhināthābhyām sarvasenādhināthaiḥ sarvasenādhināthebhiḥ
Dativesarvasenādhināthāya sarvasenādhināthābhyām sarvasenādhināthebhyaḥ
Ablativesarvasenādhināthāt sarvasenādhināthābhyām sarvasenādhināthebhyaḥ
Genitivesarvasenādhināthasya sarvasenādhināthayoḥ sarvasenādhināthānām
Locativesarvasenādhināthe sarvasenādhināthayoḥ sarvasenādhinātheṣu

Compound sarvasenādhinātha -

Adverb -sarvasenādhinātham -sarvasenādhināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria