Declension table of ?sarvasampāta

Deva

MasculineSingularDualPlural
Nominativesarvasampātaḥ sarvasampātau sarvasampātāḥ
Vocativesarvasampāta sarvasampātau sarvasampātāḥ
Accusativesarvasampātam sarvasampātau sarvasampātān
Instrumentalsarvasampātena sarvasampātābhyām sarvasampātaiḥ sarvasampātebhiḥ
Dativesarvasampātāya sarvasampātābhyām sarvasampātebhyaḥ
Ablativesarvasampātāt sarvasampātābhyām sarvasampātebhyaḥ
Genitivesarvasampātasya sarvasampātayoḥ sarvasampātānām
Locativesarvasampāte sarvasampātayoḥ sarvasampāteṣu

Compound sarvasampāta -

Adverb -sarvasampātam -sarvasampātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria