Declension table of ?sarvasambhava

Deva

MasculineSingularDualPlural
Nominativesarvasambhavaḥ sarvasambhavau sarvasambhavāḥ
Vocativesarvasambhava sarvasambhavau sarvasambhavāḥ
Accusativesarvasambhavam sarvasambhavau sarvasambhavān
Instrumentalsarvasambhavena sarvasambhavābhyām sarvasambhavaiḥ sarvasambhavebhiḥ
Dativesarvasambhavāya sarvasambhavābhyām sarvasambhavebhyaḥ
Ablativesarvasambhavāt sarvasambhavābhyām sarvasambhavebhyaḥ
Genitivesarvasambhavasya sarvasambhavayoḥ sarvasambhavānām
Locativesarvasambhave sarvasambhavayoḥ sarvasambhaveṣu

Compound sarvasambhava -

Adverb -sarvasambhavam -sarvasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria