Declension table of ?sarvasamāsa

Deva

MasculineSingularDualPlural
Nominativesarvasamāsaḥ sarvasamāsau sarvasamāsāḥ
Vocativesarvasamāsa sarvasamāsau sarvasamāsāḥ
Accusativesarvasamāsam sarvasamāsau sarvasamāsān
Instrumentalsarvasamāsena sarvasamāsābhyām sarvasamāsaiḥ sarvasamāsebhiḥ
Dativesarvasamāsāya sarvasamāsābhyām sarvasamāsebhyaḥ
Ablativesarvasamāsāt sarvasamāsābhyām sarvasamāsebhyaḥ
Genitivesarvasamāsasya sarvasamāsayoḥ sarvasamāsānām
Locativesarvasamāse sarvasamāsayoḥ sarvasamāseṣu

Compound sarvasamāsa -

Adverb -sarvasamāsam -sarvasamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria