Declension table of ?sarvasamāhara

Deva

NeuterSingularDualPlural
Nominativesarvasamāharam sarvasamāhare sarvasamāharāṇi
Vocativesarvasamāhara sarvasamāhare sarvasamāharāṇi
Accusativesarvasamāharam sarvasamāhare sarvasamāharāṇi
Instrumentalsarvasamāhareṇa sarvasamāharābhyām sarvasamāharaiḥ
Dativesarvasamāharāya sarvasamāharābhyām sarvasamāharebhyaḥ
Ablativesarvasamāharāt sarvasamāharābhyām sarvasamāharebhyaḥ
Genitivesarvasamāharasya sarvasamāharayoḥ sarvasamāharāṇām
Locativesarvasamāhare sarvasamāharayoḥ sarvasamāhareṣu

Compound sarvasamāhara -

Adverb -sarvasamāharam -sarvasamāharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria