Declension table of ?sarvasamṛddha

Deva

NeuterSingularDualPlural
Nominativesarvasamṛddham sarvasamṛddhe sarvasamṛddhāni
Vocativesarvasamṛddha sarvasamṛddhe sarvasamṛddhāni
Accusativesarvasamṛddham sarvasamṛddhe sarvasamṛddhāni
Instrumentalsarvasamṛddhena sarvasamṛddhābhyām sarvasamṛddhaiḥ
Dativesarvasamṛddhāya sarvasamṛddhābhyām sarvasamṛddhebhyaḥ
Ablativesarvasamṛddhāt sarvasamṛddhābhyām sarvasamṛddhebhyaḥ
Genitivesarvasamṛddhasya sarvasamṛddhayoḥ sarvasamṛddhānām
Locativesarvasamṛddhe sarvasamṛddhayoḥ sarvasamṛddheṣu

Compound sarvasamṛddha -

Adverb -sarvasamṛddham -sarvasamṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria