Declension table of ?sarvasaṅgaparityāga

Deva

MasculineSingularDualPlural
Nominativesarvasaṅgaparityāgaḥ sarvasaṅgaparityāgau sarvasaṅgaparityāgāḥ
Vocativesarvasaṅgaparityāga sarvasaṅgaparityāgau sarvasaṅgaparityāgāḥ
Accusativesarvasaṅgaparityāgam sarvasaṅgaparityāgau sarvasaṅgaparityāgān
Instrumentalsarvasaṅgaparityāgena sarvasaṅgaparityāgābhyām sarvasaṅgaparityāgaiḥ sarvasaṅgaparityāgebhiḥ
Dativesarvasaṅgaparityāgāya sarvasaṅgaparityāgābhyām sarvasaṅgaparityāgebhyaḥ
Ablativesarvasaṅgaparityāgāt sarvasaṅgaparityāgābhyām sarvasaṅgaparityāgebhyaḥ
Genitivesarvasaṅgaparityāgasya sarvasaṅgaparityāgayoḥ sarvasaṅgaparityāgānām
Locativesarvasaṅgaparityāge sarvasaṅgaparityāgayoḥ sarvasaṅgaparityāgeṣu

Compound sarvasaṅgaparityāga -

Adverb -sarvasaṅgaparityāgam -sarvasaṅgaparityāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria