Declension table of ?sarvasārasaṅgrahaṇī

Deva

FeminineSingularDualPlural
Nominativesarvasārasaṅgrahaṇī sarvasārasaṅgrahaṇyau sarvasārasaṅgrahaṇyaḥ
Vocativesarvasārasaṅgrahaṇi sarvasārasaṅgrahaṇyau sarvasārasaṅgrahaṇyaḥ
Accusativesarvasārasaṅgrahaṇīm sarvasārasaṅgrahaṇyau sarvasārasaṅgrahaṇīḥ
Instrumentalsarvasārasaṅgrahaṇyā sarvasārasaṅgrahaṇībhyām sarvasārasaṅgrahaṇībhiḥ
Dativesarvasārasaṅgrahaṇyai sarvasārasaṅgrahaṇībhyām sarvasārasaṅgrahaṇībhyaḥ
Ablativesarvasārasaṅgrahaṇyāḥ sarvasārasaṅgrahaṇībhyām sarvasārasaṅgrahaṇībhyaḥ
Genitivesarvasārasaṅgrahaṇyāḥ sarvasārasaṅgrahaṇyoḥ sarvasārasaṅgrahaṇīnām
Locativesarvasārasaṅgrahaṇyām sarvasārasaṅgrahaṇyoḥ sarvasārasaṅgrahaṇīṣu

Compound sarvasārasaṅgrahaṇi - sarvasārasaṅgrahaṇī -

Adverb -sarvasārasaṅgrahaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria