Declension table of ?sarvasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesarvasārasaṅgrahaḥ sarvasārasaṅgrahau sarvasārasaṅgrahāḥ
Vocativesarvasārasaṅgraha sarvasārasaṅgrahau sarvasārasaṅgrahāḥ
Accusativesarvasārasaṅgraham sarvasārasaṅgrahau sarvasārasaṅgrahān
Instrumentalsarvasārasaṅgraheṇa sarvasārasaṅgrahābhyām sarvasārasaṅgrahaiḥ sarvasārasaṅgrahebhiḥ
Dativesarvasārasaṅgrahāya sarvasārasaṅgrahābhyām sarvasārasaṅgrahebhyaḥ
Ablativesarvasārasaṅgrahāt sarvasārasaṅgrahābhyām sarvasārasaṅgrahebhyaḥ
Genitivesarvasārasaṅgrahasya sarvasārasaṅgrahayoḥ sarvasārasaṅgrahāṇām
Locativesarvasārasaṅgrahe sarvasārasaṅgrahayoḥ sarvasārasaṅgraheṣu

Compound sarvasārasaṅgraha -

Adverb -sarvasārasaṅgraham -sarvasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria