Declension table of ?sarvasāraṅga

Deva

MasculineSingularDualPlural
Nominativesarvasāraṅgaḥ sarvasāraṅgau sarvasāraṅgāḥ
Vocativesarvasāraṅga sarvasāraṅgau sarvasāraṅgāḥ
Accusativesarvasāraṅgam sarvasāraṅgau sarvasāraṅgān
Instrumentalsarvasāraṅgeṇa sarvasāraṅgābhyām sarvasāraṅgaiḥ sarvasāraṅgebhiḥ
Dativesarvasāraṅgāya sarvasāraṅgābhyām sarvasāraṅgebhyaḥ
Ablativesarvasāraṅgāt sarvasāraṅgābhyām sarvasāraṅgebhyaḥ
Genitivesarvasāraṅgasya sarvasāraṅgayoḥ sarvasāraṅgāṇām
Locativesarvasāraṅge sarvasāraṅgayoḥ sarvasāraṅgeṣu

Compound sarvasāraṅga -

Adverb -sarvasāraṅgam -sarvasāraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria