Declension table of ?sarvasāmrājyamedhasahasranāman

Deva

NeuterSingularDualPlural
Nominativesarvasāmrājyamedhasahasranāma sarvasāmrājyamedhasahasranāmnī sarvasāmrājyamedhasahasranāmāni
Vocativesarvasāmrājyamedhasahasranāman sarvasāmrājyamedhasahasranāma sarvasāmrājyamedhasahasranāmnī sarvasāmrājyamedhasahasranāmāni
Accusativesarvasāmrājyamedhasahasranāma sarvasāmrājyamedhasahasranāmnī sarvasāmrājyamedhasahasranāmāni
Instrumentalsarvasāmrājyamedhasahasranāmnā sarvasāmrājyamedhasahasranāmabhyām sarvasāmrājyamedhasahasranāmabhiḥ
Dativesarvasāmrājyamedhasahasranāmne sarvasāmrājyamedhasahasranāmabhyām sarvasāmrājyamedhasahasranāmabhyaḥ
Ablativesarvasāmrājyamedhasahasranāmnaḥ sarvasāmrājyamedhasahasranāmabhyām sarvasāmrājyamedhasahasranāmabhyaḥ
Genitivesarvasāmrājyamedhasahasranāmnaḥ sarvasāmrājyamedhasahasranāmnoḥ sarvasāmrājyamedhasahasranāmnām
Locativesarvasāmrājyamedhasahasranāmni sarvasāmrājyamedhasahasranāmani sarvasāmrājyamedhasahasranāmnoḥ sarvasāmrājyamedhasahasranāmasu

Compound sarvasāmrājyamedhasahasranāma -

Adverb -sarvasāmrājyamedhasahasranāma -sarvasāmrājyamedhasahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria