Declension table of ?sarvasāmprata

Deva

NeuterSingularDualPlural
Nominativesarvasāmpratam sarvasāmprate sarvasāmpratāni
Vocativesarvasāmprata sarvasāmprate sarvasāmpratāni
Accusativesarvasāmpratam sarvasāmprate sarvasāmpratāni
Instrumentalsarvasāmpratena sarvasāmpratābhyām sarvasāmprataiḥ
Dativesarvasāmpratāya sarvasāmpratābhyām sarvasāmpratebhyaḥ
Ablativesarvasāmpratāt sarvasāmpratābhyām sarvasāmpratebhyaḥ
Genitivesarvasāmpratasya sarvasāmpratayoḥ sarvasāmpratānām
Locativesarvasāmprate sarvasāmpratayoḥ sarvasāmprateṣu

Compound sarvasāmprata -

Adverb -sarvasāmpratam -sarvasāmpratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria