Declension table of ?sarvasāha

Deva

NeuterSingularDualPlural
Nominativesarvasāham sarvasāhe sarvasāhāni
Vocativesarvasāha sarvasāhe sarvasāhāni
Accusativesarvasāham sarvasāhe sarvasāhāni
Instrumentalsarvasāhena sarvasāhābhyām sarvasāhaiḥ
Dativesarvasāhāya sarvasāhābhyām sarvasāhebhyaḥ
Ablativesarvasāhāt sarvasāhābhyām sarvasāhebhyaḥ
Genitivesarvasāhasya sarvasāhayoḥ sarvasāhānām
Locativesarvasāhe sarvasāhayoḥ sarvasāheṣu

Compound sarvasāha -

Adverb -sarvasāham -sarvasāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria