Declension table of ?sarvasāha

Deva

MasculineSingularDualPlural
Nominativesarvasāhaḥ sarvasāhau sarvasāhāḥ
Vocativesarvasāha sarvasāhau sarvasāhāḥ
Accusativesarvasāham sarvasāhau sarvasāhān
Instrumentalsarvasāhena sarvasāhābhyām sarvasāhaiḥ sarvasāhebhiḥ
Dativesarvasāhāya sarvasāhābhyām sarvasāhebhyaḥ
Ablativesarvasāhāt sarvasāhābhyām sarvasāhebhyaḥ
Genitivesarvasāhasya sarvasāhayoḥ sarvasāhānām
Locativesarvasāhe sarvasāhayoḥ sarvasāheṣu

Compound sarvasāha -

Adverb -sarvasāham -sarvasāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria