Declension table of ?sarvasādhāraṇa

Deva

NeuterSingularDualPlural
Nominativesarvasādhāraṇam sarvasādhāraṇe sarvasādhāraṇāni
Vocativesarvasādhāraṇa sarvasādhāraṇe sarvasādhāraṇāni
Accusativesarvasādhāraṇam sarvasādhāraṇe sarvasādhāraṇāni
Instrumentalsarvasādhāraṇena sarvasādhāraṇābhyām sarvasādhāraṇaiḥ
Dativesarvasādhāraṇāya sarvasādhāraṇābhyām sarvasādhāraṇebhyaḥ
Ablativesarvasādhāraṇāt sarvasādhāraṇābhyām sarvasādhāraṇebhyaḥ
Genitivesarvasādhāraṇasya sarvasādhāraṇayoḥ sarvasādhāraṇānām
Locativesarvasādhāraṇe sarvasādhāraṇayoḥ sarvasādhāraṇeṣu

Compound sarvasādhāraṇa -

Adverb -sarvasādhāraṇam -sarvasādhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria