Declension table of ?sarvasādhāraṇa

Deva

MasculineSingularDualPlural
Nominativesarvasādhāraṇaḥ sarvasādhāraṇau sarvasādhāraṇāḥ
Vocativesarvasādhāraṇa sarvasādhāraṇau sarvasādhāraṇāḥ
Accusativesarvasādhāraṇam sarvasādhāraṇau sarvasādhāraṇān
Instrumentalsarvasādhāraṇena sarvasādhāraṇābhyām sarvasādhāraṇaiḥ sarvasādhāraṇebhiḥ
Dativesarvasādhāraṇāya sarvasādhāraṇābhyām sarvasādhāraṇebhyaḥ
Ablativesarvasādhāraṇāt sarvasādhāraṇābhyām sarvasādhāraṇebhyaḥ
Genitivesarvasādhāraṇasya sarvasādhāraṇayoḥ sarvasādhāraṇānām
Locativesarvasādhāraṇe sarvasādhāraṇayoḥ sarvasādhāraṇeṣu

Compound sarvasādhāraṇa -

Adverb -sarvasādhāraṇam -sarvasādhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria