Declension table of ?sarvasādā

Deva

FeminineSingularDualPlural
Nominativesarvasādā sarvasāde sarvasādāḥ
Vocativesarvasāde sarvasāde sarvasādāḥ
Accusativesarvasādām sarvasāde sarvasādāḥ
Instrumentalsarvasādayā sarvasādābhyām sarvasādābhiḥ
Dativesarvasādāyai sarvasādābhyām sarvasādābhyaḥ
Ablativesarvasādāyāḥ sarvasādābhyām sarvasādābhyaḥ
Genitivesarvasādāyāḥ sarvasādayoḥ sarvasādānām
Locativesarvasādāyām sarvasādayoḥ sarvasādāsu

Adverb -sarvasādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria