Declension table of ?sarvasāda

Deva

NeuterSingularDualPlural
Nominativesarvasādam sarvasāde sarvasādāni
Vocativesarvasāda sarvasāde sarvasādāni
Accusativesarvasādam sarvasāde sarvasādāni
Instrumentalsarvasādena sarvasādābhyām sarvasādaiḥ
Dativesarvasādāya sarvasādābhyām sarvasādebhyaḥ
Ablativesarvasādāt sarvasādābhyām sarvasādebhyaḥ
Genitivesarvasādasya sarvasādayoḥ sarvasādānām
Locativesarvasāde sarvasādayoḥ sarvasādeṣu

Compound sarvasāda -

Adverb -sarvasādam -sarvasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria