Declension table of ?sarvasāda

Deva

MasculineSingularDualPlural
Nominativesarvasādaḥ sarvasādau sarvasādāḥ
Vocativesarvasāda sarvasādau sarvasādāḥ
Accusativesarvasādam sarvasādau sarvasādān
Instrumentalsarvasādena sarvasādābhyām sarvasādaiḥ sarvasādebhiḥ
Dativesarvasādāya sarvasādābhyām sarvasādebhyaḥ
Ablativesarvasādāt sarvasādābhyām sarvasādebhyaḥ
Genitivesarvasādasya sarvasādayoḥ sarvasādānām
Locativesarvasāde sarvasādayoḥ sarvasādeṣu

Compound sarvasāda -

Adverb -sarvasādam -sarvasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria