Declension table of ?sarvasaṃśliṣṭā

Deva

FeminineSingularDualPlural
Nominativesarvasaṃśliṣṭā sarvasaṃśliṣṭe sarvasaṃśliṣṭāḥ
Vocativesarvasaṃśliṣṭe sarvasaṃśliṣṭe sarvasaṃśliṣṭāḥ
Accusativesarvasaṃśliṣṭām sarvasaṃśliṣṭe sarvasaṃśliṣṭāḥ
Instrumentalsarvasaṃśliṣṭayā sarvasaṃśliṣṭābhyām sarvasaṃśliṣṭābhiḥ
Dativesarvasaṃśliṣṭāyai sarvasaṃśliṣṭābhyām sarvasaṃśliṣṭābhyaḥ
Ablativesarvasaṃśliṣṭāyāḥ sarvasaṃśliṣṭābhyām sarvasaṃśliṣṭābhyaḥ
Genitivesarvasaṃśliṣṭāyāḥ sarvasaṃśliṣṭayoḥ sarvasaṃśliṣṭānām
Locativesarvasaṃśliṣṭāyām sarvasaṃśliṣṭayoḥ sarvasaṃśliṣṭāsu

Adverb -sarvasaṃśliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria