Declension table of ?sarvasaṃśliṣṭa

Deva

NeuterSingularDualPlural
Nominativesarvasaṃśliṣṭam sarvasaṃśliṣṭe sarvasaṃśliṣṭāni
Vocativesarvasaṃśliṣṭa sarvasaṃśliṣṭe sarvasaṃśliṣṭāni
Accusativesarvasaṃśliṣṭam sarvasaṃśliṣṭe sarvasaṃśliṣṭāni
Instrumentalsarvasaṃśliṣṭena sarvasaṃśliṣṭābhyām sarvasaṃśliṣṭaiḥ
Dativesarvasaṃśliṣṭāya sarvasaṃśliṣṭābhyām sarvasaṃśliṣṭebhyaḥ
Ablativesarvasaṃśliṣṭāt sarvasaṃśliṣṭābhyām sarvasaṃśliṣṭebhyaḥ
Genitivesarvasaṃśliṣṭasya sarvasaṃśliṣṭayoḥ sarvasaṃśliṣṭānām
Locativesarvasaṃśliṣṭe sarvasaṃśliṣṭayoḥ sarvasaṃśliṣṭeṣu

Compound sarvasaṃśliṣṭa -

Adverb -sarvasaṃśliṣṭam -sarvasaṃśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria