Declension table of sarvasaṃśliṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sarvasaṃśliṣṭam | sarvasaṃśliṣṭe | sarvasaṃśliṣṭāni |
Vocative | sarvasaṃśliṣṭa | sarvasaṃśliṣṭe | sarvasaṃśliṣṭāni |
Accusative | sarvasaṃśliṣṭam | sarvasaṃśliṣṭe | sarvasaṃśliṣṭāni |
Instrumental | sarvasaṃśliṣṭena | sarvasaṃśliṣṭābhyām | sarvasaṃśliṣṭaiḥ |
Dative | sarvasaṃśliṣṭāya | sarvasaṃśliṣṭābhyām | sarvasaṃśliṣṭebhyaḥ |
Ablative | sarvasaṃśliṣṭāt | sarvasaṃśliṣṭābhyām | sarvasaṃśliṣṭebhyaḥ |
Genitive | sarvasaṃśliṣṭasya | sarvasaṃśliṣṭayoḥ | sarvasaṃśliṣṭānām |
Locative | sarvasaṃśliṣṭe | sarvasaṃśliṣṭayoḥ | sarvasaṃśliṣṭeṣu |