Declension table of ?sarvasaṃsthānā

Deva

FeminineSingularDualPlural
Nominativesarvasaṃsthānā sarvasaṃsthāne sarvasaṃsthānāḥ
Vocativesarvasaṃsthāne sarvasaṃsthāne sarvasaṃsthānāḥ
Accusativesarvasaṃsthānām sarvasaṃsthāne sarvasaṃsthānāḥ
Instrumentalsarvasaṃsthānayā sarvasaṃsthānābhyām sarvasaṃsthānābhiḥ
Dativesarvasaṃsthānāyai sarvasaṃsthānābhyām sarvasaṃsthānābhyaḥ
Ablativesarvasaṃsthānāyāḥ sarvasaṃsthānābhyām sarvasaṃsthānābhyaḥ
Genitivesarvasaṃsthānāyāḥ sarvasaṃsthānayoḥ sarvasaṃsthānānām
Locativesarvasaṃsthānāyām sarvasaṃsthānayoḥ sarvasaṃsthānāsu

Adverb -sarvasaṃsthānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria