Declension table of ?sarvasaṃsthāna

Deva

NeuterSingularDualPlural
Nominativesarvasaṃsthānam sarvasaṃsthāne sarvasaṃsthānāni
Vocativesarvasaṃsthāna sarvasaṃsthāne sarvasaṃsthānāni
Accusativesarvasaṃsthānam sarvasaṃsthāne sarvasaṃsthānāni
Instrumentalsarvasaṃsthānena sarvasaṃsthānābhyām sarvasaṃsthānaiḥ
Dativesarvasaṃsthānāya sarvasaṃsthānābhyām sarvasaṃsthānebhyaḥ
Ablativesarvasaṃsthānāt sarvasaṃsthānābhyām sarvasaṃsthānebhyaḥ
Genitivesarvasaṃsthānasya sarvasaṃsthānayoḥ sarvasaṃsthānānām
Locativesarvasaṃsthāne sarvasaṃsthānayoḥ sarvasaṃsthāneṣu

Compound sarvasaṃsthāna -

Adverb -sarvasaṃsthānam -sarvasaṃsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria