Declension table of ?sarvasaṃsthāna

Deva

MasculineSingularDualPlural
Nominativesarvasaṃsthānaḥ sarvasaṃsthānau sarvasaṃsthānāḥ
Vocativesarvasaṃsthāna sarvasaṃsthānau sarvasaṃsthānāḥ
Accusativesarvasaṃsthānam sarvasaṃsthānau sarvasaṃsthānān
Instrumentalsarvasaṃsthānena sarvasaṃsthānābhyām sarvasaṃsthānaiḥ sarvasaṃsthānebhiḥ
Dativesarvasaṃsthānāya sarvasaṃsthānābhyām sarvasaṃsthānebhyaḥ
Ablativesarvasaṃsthānāt sarvasaṃsthānābhyām sarvasaṃsthānebhyaḥ
Genitivesarvasaṃsthānasya sarvasaṃsthānayoḥ sarvasaṃsthānānām
Locativesarvasaṃsthāne sarvasaṃsthānayoḥ sarvasaṃsthāneṣu

Compound sarvasaṃsthāna -

Adverb -sarvasaṃsthānam -sarvasaṃsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria