Declension table of ?sarvasaṃstha

Deva

NeuterSingularDualPlural
Nominativesarvasaṃstham sarvasaṃsthe sarvasaṃsthāni
Vocativesarvasaṃstha sarvasaṃsthe sarvasaṃsthāni
Accusativesarvasaṃstham sarvasaṃsthe sarvasaṃsthāni
Instrumentalsarvasaṃsthena sarvasaṃsthābhyām sarvasaṃsthaiḥ
Dativesarvasaṃsthāya sarvasaṃsthābhyām sarvasaṃsthebhyaḥ
Ablativesarvasaṃsthāt sarvasaṃsthābhyām sarvasaṃsthebhyaḥ
Genitivesarvasaṃsthasya sarvasaṃsthayoḥ sarvasaṃsthānām
Locativesarvasaṃsthe sarvasaṃsthayoḥ sarvasaṃstheṣu

Compound sarvasaṃstha -

Adverb -sarvasaṃstham -sarvasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria