Declension table of ?sarvasaṃstha

Deva

MasculineSingularDualPlural
Nominativesarvasaṃsthaḥ sarvasaṃsthau sarvasaṃsthāḥ
Vocativesarvasaṃstha sarvasaṃsthau sarvasaṃsthāḥ
Accusativesarvasaṃstham sarvasaṃsthau sarvasaṃsthān
Instrumentalsarvasaṃsthena sarvasaṃsthābhyām sarvasaṃsthaiḥ sarvasaṃsthebhiḥ
Dativesarvasaṃsthāya sarvasaṃsthābhyām sarvasaṃsthebhyaḥ
Ablativesarvasaṃsthāt sarvasaṃsthābhyām sarvasaṃsthebhyaḥ
Genitivesarvasaṃsthasya sarvasaṃsthayoḥ sarvasaṃsthānām
Locativesarvasaṃsthe sarvasaṃsthayoḥ sarvasaṃstheṣu

Compound sarvasaṃstha -

Adverb -sarvasaṃstham -sarvasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria