Declension table of ?sarvasannahanārthaka

Deva

MasculineSingularDualPlural
Nominativesarvasannahanārthakaḥ sarvasannahanārthakau sarvasannahanārthakāḥ
Vocativesarvasannahanārthaka sarvasannahanārthakau sarvasannahanārthakāḥ
Accusativesarvasannahanārthakam sarvasannahanārthakau sarvasannahanārthakān
Instrumentalsarvasannahanārthakena sarvasannahanārthakābhyām sarvasannahanārthakaiḥ sarvasannahanārthakebhiḥ
Dativesarvasannahanārthakāya sarvasannahanārthakābhyām sarvasannahanārthakebhyaḥ
Ablativesarvasannahanārthakāt sarvasannahanārthakābhyām sarvasannahanārthakebhyaḥ
Genitivesarvasannahanārthakasya sarvasannahanārthakayoḥ sarvasannahanārthakānām
Locativesarvasannahanārthake sarvasannahanārthakayoḥ sarvasannahanārthakeṣu

Compound sarvasannahanārthaka -

Adverb -sarvasannahanārthakam -sarvasannahanārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria