Declension table of ?sarvasannāha

Deva

MasculineSingularDualPlural
Nominativesarvasannāhaḥ sarvasannāhau sarvasannāhāḥ
Vocativesarvasannāha sarvasannāhau sarvasannāhāḥ
Accusativesarvasannāham sarvasannāhau sarvasannāhān
Instrumentalsarvasannāhena sarvasannāhābhyām sarvasannāhaiḥ sarvasannāhebhiḥ
Dativesarvasannāhāya sarvasannāhābhyām sarvasannāhebhyaḥ
Ablativesarvasannāhāt sarvasannāhābhyām sarvasannāhebhyaḥ
Genitivesarvasannāhasya sarvasannāhayoḥ sarvasannāhānām
Locativesarvasannāhe sarvasannāhayoḥ sarvasannāheṣu

Compound sarvasannāha -

Adverb -sarvasannāham -sarvasannāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria