Declension table of ?sarvasañjñā

Deva

FeminineSingularDualPlural
Nominativesarvasañjñā sarvasañjñe sarvasañjñāḥ
Vocativesarvasañjñe sarvasañjñe sarvasañjñāḥ
Accusativesarvasañjñām sarvasañjñe sarvasañjñāḥ
Instrumentalsarvasañjñayā sarvasañjñābhyām sarvasañjñābhiḥ
Dativesarvasañjñāyai sarvasañjñābhyām sarvasañjñābhyaḥ
Ablativesarvasañjñāyāḥ sarvasañjñābhyām sarvasañjñābhyaḥ
Genitivesarvasañjñāyāḥ sarvasañjñayoḥ sarvasañjñānām
Locativesarvasañjñāyām sarvasañjñayoḥ sarvasañjñāsu

Adverb -sarvasañjñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria