Declension table of ?sarvasaṃhāra

Deva

NeuterSingularDualPlural
Nominativesarvasaṃhāram sarvasaṃhāre sarvasaṃhārāṇi
Vocativesarvasaṃhāra sarvasaṃhāre sarvasaṃhārāṇi
Accusativesarvasaṃhāram sarvasaṃhāre sarvasaṃhārāṇi
Instrumentalsarvasaṃhāreṇa sarvasaṃhārābhyām sarvasaṃhāraiḥ
Dativesarvasaṃhārāya sarvasaṃhārābhyām sarvasaṃhārebhyaḥ
Ablativesarvasaṃhārāt sarvasaṃhārābhyām sarvasaṃhārebhyaḥ
Genitivesarvasaṃhārasya sarvasaṃhārayoḥ sarvasaṃhārāṇām
Locativesarvasaṃhāre sarvasaṃhārayoḥ sarvasaṃhāreṣu

Compound sarvasaṃhāra -

Adverb -sarvasaṃhāram -sarvasaṃhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria