Declension table of ?sarvarūpabhāj

Deva

NeuterSingularDualPlural
Nominativesarvarūpabhāk sarvarūpabhājī sarvarūpabhāñji
Vocativesarvarūpabhāk sarvarūpabhājī sarvarūpabhāñji
Accusativesarvarūpabhāk sarvarūpabhājī sarvarūpabhāñji
Instrumentalsarvarūpabhājā sarvarūpabhāgbhyām sarvarūpabhāgbhiḥ
Dativesarvarūpabhāje sarvarūpabhāgbhyām sarvarūpabhāgbhyaḥ
Ablativesarvarūpabhājaḥ sarvarūpabhāgbhyām sarvarūpabhāgbhyaḥ
Genitivesarvarūpabhājaḥ sarvarūpabhājoḥ sarvarūpabhājām
Locativesarvarūpabhāji sarvarūpabhājoḥ sarvarūpabhākṣu

Compound sarvarūpabhāk -

Adverb -sarvarūpabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria