Declension table of ?sarvarutasaṅgrahiṇilipi

Deva

FeminineSingularDualPlural
Nominativesarvarutasaṅgrahiṇilipiḥ sarvarutasaṅgrahiṇilipī sarvarutasaṅgrahiṇilipayaḥ
Vocativesarvarutasaṅgrahiṇilipe sarvarutasaṅgrahiṇilipī sarvarutasaṅgrahiṇilipayaḥ
Accusativesarvarutasaṅgrahiṇilipim sarvarutasaṅgrahiṇilipī sarvarutasaṅgrahiṇilipīḥ
Instrumentalsarvarutasaṅgrahiṇilipyā sarvarutasaṅgrahiṇilipibhyām sarvarutasaṅgrahiṇilipibhiḥ
Dativesarvarutasaṅgrahiṇilipyai sarvarutasaṅgrahiṇilipaye sarvarutasaṅgrahiṇilipibhyām sarvarutasaṅgrahiṇilipibhyaḥ
Ablativesarvarutasaṅgrahiṇilipyāḥ sarvarutasaṅgrahiṇilipeḥ sarvarutasaṅgrahiṇilipibhyām sarvarutasaṅgrahiṇilipibhyaḥ
Genitivesarvarutasaṅgrahiṇilipyāḥ sarvarutasaṅgrahiṇilipeḥ sarvarutasaṅgrahiṇilipyoḥ sarvarutasaṅgrahiṇilipīnām
Locativesarvarutasaṅgrahiṇilipyām sarvarutasaṅgrahiṇilipau sarvarutasaṅgrahiṇilipyoḥ sarvarutasaṅgrahiṇilipiṣu

Compound sarvarutasaṅgrahiṇilipi -

Adverb -sarvarutasaṅgrahiṇilipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria