Declension table of ?sarvartuphala

Deva

NeuterSingularDualPlural
Nominativesarvartuphalam sarvartuphale sarvartuphalāni
Vocativesarvartuphala sarvartuphale sarvartuphalāni
Accusativesarvartuphalam sarvartuphale sarvartuphalāni
Instrumentalsarvartuphalena sarvartuphalābhyām sarvartuphalaiḥ
Dativesarvartuphalāya sarvartuphalābhyām sarvartuphalebhyaḥ
Ablativesarvartuphalāt sarvartuphalābhyām sarvartuphalebhyaḥ
Genitivesarvartuphalasya sarvartuphalayoḥ sarvartuphalānām
Locativesarvartuphale sarvartuphalayoḥ sarvartuphaleṣu

Compound sarvartuphala -

Adverb -sarvartuphalam -sarvartuphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria