Declension table of ?sarvartukavana

Deva

NeuterSingularDualPlural
Nominativesarvartukavanam sarvartukavane sarvartukavanāni
Vocativesarvartukavana sarvartukavane sarvartukavanāni
Accusativesarvartukavanam sarvartukavane sarvartukavanāni
Instrumentalsarvartukavanena sarvartukavanābhyām sarvartukavanaiḥ
Dativesarvartukavanāya sarvartukavanābhyām sarvartukavanebhyaḥ
Ablativesarvartukavanāt sarvartukavanābhyām sarvartukavanebhyaḥ
Genitivesarvartukavanasya sarvartukavanayoḥ sarvartukavanānām
Locativesarvartukavane sarvartukavanayoḥ sarvartukavaneṣu

Compound sarvartukavana -

Adverb -sarvartukavanam -sarvartukavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria