Declension table of ?sarvartuka

Deva

NeuterSingularDualPlural
Nominativesarvartukam sarvartuke sarvartukāni
Vocativesarvartuka sarvartuke sarvartukāni
Accusativesarvartukam sarvartuke sarvartukāni
Instrumentalsarvartukena sarvartukābhyām sarvartukaiḥ
Dativesarvartukāya sarvartukābhyām sarvartukebhyaḥ
Ablativesarvartukāt sarvartukābhyām sarvartukebhyaḥ
Genitivesarvartukasya sarvartukayoḥ sarvartukānām
Locativesarvartuke sarvartukayoḥ sarvartukeṣu

Compound sarvartuka -

Adverb -sarvartukam -sarvartukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria