Declension table of ?sarvartuka

Deva

MasculineSingularDualPlural
Nominativesarvartukaḥ sarvartukau sarvartukāḥ
Vocativesarvartuka sarvartukau sarvartukāḥ
Accusativesarvartukam sarvartukau sarvartukān
Instrumentalsarvartukena sarvartukābhyām sarvartukaiḥ sarvartukebhiḥ
Dativesarvartukāya sarvartukābhyām sarvartukebhyaḥ
Ablativesarvartukāt sarvartukābhyām sarvartukebhyaḥ
Genitivesarvartukasya sarvartukayoḥ sarvartukānām
Locativesarvartuke sarvartukayoḥ sarvartukeṣu

Compound sarvartuka -

Adverb -sarvartukam -sarvartukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria