Declension table of ?sarvaroganidāna

Deva

NeuterSingularDualPlural
Nominativesarvaroganidānam sarvaroganidāne sarvaroganidānāni
Vocativesarvaroganidāna sarvaroganidāne sarvaroganidānāni
Accusativesarvaroganidānam sarvaroganidāne sarvaroganidānāni
Instrumentalsarvaroganidānena sarvaroganidānābhyām sarvaroganidānaiḥ
Dativesarvaroganidānāya sarvaroganidānābhyām sarvaroganidānebhyaḥ
Ablativesarvaroganidānāt sarvaroganidānābhyām sarvaroganidānebhyaḥ
Genitivesarvaroganidānasya sarvaroganidānayoḥ sarvaroganidānānām
Locativesarvaroganidāne sarvaroganidānayoḥ sarvaroganidāneṣu

Compound sarvaroganidāna -

Adverb -sarvaroganidānam -sarvaroganidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria