Declension table of ?sarvaratnasamanvitā

Deva

FeminineSingularDualPlural
Nominativesarvaratnasamanvitā sarvaratnasamanvite sarvaratnasamanvitāḥ
Vocativesarvaratnasamanvite sarvaratnasamanvite sarvaratnasamanvitāḥ
Accusativesarvaratnasamanvitām sarvaratnasamanvite sarvaratnasamanvitāḥ
Instrumentalsarvaratnasamanvitayā sarvaratnasamanvitābhyām sarvaratnasamanvitābhiḥ
Dativesarvaratnasamanvitāyai sarvaratnasamanvitābhyām sarvaratnasamanvitābhyaḥ
Ablativesarvaratnasamanvitāyāḥ sarvaratnasamanvitābhyām sarvaratnasamanvitābhyaḥ
Genitivesarvaratnasamanvitāyāḥ sarvaratnasamanvitayoḥ sarvaratnasamanvitānām
Locativesarvaratnasamanvitāyām sarvaratnasamanvitayoḥ sarvaratnasamanvitāsu

Adverb -sarvaratnasamanvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria