Declension table of ?sarvaratnasamanvita

Deva

NeuterSingularDualPlural
Nominativesarvaratnasamanvitam sarvaratnasamanvite sarvaratnasamanvitāni
Vocativesarvaratnasamanvita sarvaratnasamanvite sarvaratnasamanvitāni
Accusativesarvaratnasamanvitam sarvaratnasamanvite sarvaratnasamanvitāni
Instrumentalsarvaratnasamanvitena sarvaratnasamanvitābhyām sarvaratnasamanvitaiḥ
Dativesarvaratnasamanvitāya sarvaratnasamanvitābhyām sarvaratnasamanvitebhyaḥ
Ablativesarvaratnasamanvitāt sarvaratnasamanvitābhyām sarvaratnasamanvitebhyaḥ
Genitivesarvaratnasamanvitasya sarvaratnasamanvitayoḥ sarvaratnasamanvitānām
Locativesarvaratnasamanvite sarvaratnasamanvitayoḥ sarvaratnasamanviteṣu

Compound sarvaratnasamanvita -

Adverb -sarvaratnasamanvitam -sarvaratnasamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria